Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarē tāḍiṣyantē ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 পশ্যত, যুষ্মাকমন্তিকম্ অহং ভৱিষ্যদ্ৱাদিনো বুদ্ধিমত উপাধ্যাযাংশ্চ প্ৰেষযিষ্যামি, কিন্তু তেষাং কতিপযা যুষ্মাভি ৰ্ঘানিষ্যন্তে, ক্ৰুশে চ ঘানিষ্যন্তে, কেচিদ্ ভজনভৱনে কষাভিৰাঘানিষ্যন্তে, নগৰে নগৰে তাডিষ্যন্তে চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 পশ্যত, যুষ্মাকমন্তিকম্ অহং ভৱিষ্যদ্ৱাদিনো বুদ্ধিমত উপাধ্যাযাংশ্চ প্রেষযিষ্যামি, কিন্তু তেষাং কতিপযা যুষ্মাভি র্ঘানিষ্যন্তে, ক্রুশে চ ঘানিষ্যন্তে, কেচিদ্ ভজনভৱনে কষাভিরাঘানিষ্যন্তে, নগরে নগরে তাডিষ্যন্তে চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ပၑျတ, ယုၐ္မာကမန္တိကမ် အဟံ ဘဝိၐျဒွါဒိနော ဗုဒ္ဓိမတ ဥပါဓျာယာံၑ္စ ပြေၐယိၐျာမိ, ကိန္တု တေၐာံ ကတိပယာ ယုၐ္မာဘိ ရ္ဃာနိၐျန္တေ, ကြုၑေ စ ဃာနိၐျန္တေ, ကေစိဒ် ဘဇနဘဝနေ ကၐာဘိရာဃာနိၐျန္တေ, နဂရေ နဂရေ တာဍိၐျန္တေ စ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:34
36 अन्तरसन्दर्भाः  

tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|


atō yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayamēva svēṣāṁ sākṣyaṁ dattha|


tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,


lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati


viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|


aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|


yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|


tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|


vayaṁ jñānaṁ bhāṣāmahē tacca siddhalōkai rjñānamiva manyatē, tadihalōkasya jñānaṁ nahi, ihalōkasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| tē mēṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|


pr̥thivīnivāsinaśca tayō rhētōrānandiṣyanti sukhabhōgaṁ kurvvantaḥ parasparaṁ dānāni prēṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pr̥thivīnivāsinō yātanāṁ prāptāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्