Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयमेकं स्वधर्म्मावलम्बिनं कर्त्तुं सागरं भूमण्डलञ्च प्रदक्षिणीकुरुथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযমেকং স্ৱধৰ্ম্মাৱলম্বিনং কৰ্ত্তুং সাগৰং ভূমণ্ডলঞ্চ প্ৰদক্ষিণীকুৰুথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযমেকং স্ৱধর্ম্মাৱলম্বিনং কর্ত্তুং সাগরং ভূমণ্ডলঞ্চ প্রদক্ষিণীকুরুথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယမေကံ သွဓရ္မ္မာဝလမ္ဗိနံ ကရ္တ္တုံ သာဂရံ ဘူမဏ္ဍလဉ္စ ပြဒက္ၐိဏီကုရုထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hanta kapaTina upAdhyAyAH phirUzinazca, yUyamEkaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNPalanjca pradakSiNIkurutha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:14
14 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, vicāradinē tava daṇḍataḥ sidōmō daṇḍō sahyatarō bhaviṣyati|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|


rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē|


vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayantē tēbhya upādhyāyēbhyaḥ sāvadhānā bhavata; tē'dhikatarān daṇḍān prāpsyanti|


kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|


vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|


yatō yē janāḥ pracchannaṁ gēhān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyō


yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|


hē mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍō lapsyata iti jñātvā yūyam anēkē śikṣakā mā bhavata|


tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|


aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्