Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তেষামেকো ৱ্যৱস্থাপকো যীশুং পৰীক্ষিতুং পপচ্ছ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তেষামেকো ৱ্যৱস্থাপকো যীশুং পরীক্ষিতুং পপচ্ছ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တေၐာမေကော ဝျဝသ္ထာပကော ယီၑုံ ပရီက္ၐိတုံ ပပစ္ဆ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tESAmEkO vyavasthApakO yIzuM parIkSituM papaccha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:35
10 अन्तरसन्दर्भाः  

tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?


hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?


tadā phirūśinastatsamīpam ētya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na vēti?


hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|


tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|


kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|


tē tamapavadituṁ parīkṣābhiprāyēṇa vākyamidam apr̥cchan kintu sa prahvībhūya bhūmāvaṅgalyā lēkhitum ārabhata|


vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्