Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 উত্থানপ্ৰাপ্তা লোকা ন ৱিৱহন্তি, ন চ ৱাচা দীযন্তে, কিন্ত্ৱীশ্ৱৰস্য স্ৱৰ্গস্থদূতানাং সদৃশা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 উত্থানপ্রাপ্তা লোকা ন ৱিৱহন্তি, ন চ ৱাচা দীযন্তে, কিন্ত্ৱীশ্ৱরস্য স্ৱর্গস্থদূতানাং সদৃশা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဥတ္ထာနပြာပ္တာ လောကာ န ဝိဝဟန္တိ, န စ ဝါစာ ဒီယန္တေ, ကိန္တွီၑွရသျ သွရ္ဂသ္ထဒူတာနာံ သဒၖၑာ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:30
14 अन्तरसन्दर्भाः  

tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|


tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,


phalatō jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nōhaḥ pōtaṁ nārōhat, tāvatkālaṁ yathā manuṣyā bhōjanē pānē vivahanē vivāhanē ca pravr̥ttā āsan;


yāvatkālaṁ nōhō mahāpōtaṁ nārōhad āplāvivāryyētya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lōkā abhuñjatāpivan vyavahan vyavāhayaṁśca;


anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्