Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে গুৰো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্ৰাণান্ ত্যজতি, তৰ্হি তস্য ভ্ৰাতা তস্য জাযাং ৱ্যুহ্য ভ্ৰাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে গুরো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্রাণান্ ত্যজতি, তর্হি তস্য ভ্রাতা তস্য জাযাং ৱ্যুহ্য ভ্রাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ ဂုရော, ကၑ္စိန္မနုဇၑ္စေတ် နိးသန္တာနး သန် ပြာဏာန် တျဇတိ, တရှိ တသျ ဘြာတာ တသျ ဇာယာံ ဝျုဟျ ဘြာတုး သန္တာနမ် ဥတ္ပာဒယိၐျတီတိ မူသာ အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE gurO, kazcinmanujazcEt niHsantAnaH san prANAn tyajati, tarhi tasya bhrAtA tasya jAyAM vyuhya bhrAtuH santAnam utpAdayiSyatIti mUsA AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:24
14 अन्तरसन्दर्भाः  

hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|


kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,


hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?


yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣṭaṁ karmma karōti sa ēva pravēkṣyati|


hē gurō kaścijjanō yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyatē tarhi tasya bhrātā tasya bhāryyāṁ gr̥hītvā bhrātu rvaṁśōtpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|


hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|


ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|


aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्