Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা ৰাজা নিজানুচৰান্ অৱদৎ, এতস্য কৰচৰণান্ বদ্ধা যত্ৰ ৰোদনং দন্তৈৰ্দন্তঘৰ্ষণঞ্চ ভৱতি, তত্ৰ ৱহিৰ্ভূততমিস্ৰে তং নিক্ষিপত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা রাজা নিজানুচরান্ অৱদৎ, এতস্য করচরণান্ বদ্ধা যত্র রোদনং দন্তৈর্দন্তঘর্ষণঞ্চ ভৱতি, তত্র ৱহির্ভূততমিস্রে তং নিক্ষিপত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ရာဇာ နိဇာနုစရာန် အဝဒတ်, ဧတသျ ကရစရဏာန် ဗဒ္ဓါ ယတြ ရောဒနံ ဒန္တဲရ္ဒန္တဃရ္ၐဏဉ္စ ဘဝတိ, တတြ ဝဟိရ္ဘူတတမိသြေ တံ နိက္ၐိပတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA rAjA nijAnucarAn avadat, Etasya karacaraNAn baddhA yatra rOdanaM dantairdantagharSaNanjca bhavati, tatra vahirbhUtatamisrE taM nikSipata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:13
21 अन्तरसन्दर्भाः  

anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādi lōṭhayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādi lōṭhayituṁ śaknōti|


ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|


yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti|


tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|


tadā taṁ daṇḍayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|


aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|


kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē|


tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|


ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|


sōsmākaṁ samīpamētya paulasya kaṭibandhanaṁ gr̥hītvā nijahastāpādān baddhvā bhāṣitavān yasyēdaṁ kaṭibandhanaṁ taṁ yihūdīyalōkā yirūśālamanagara itthaṁ baddhvā bhinnadēśīyānāṁ karēṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|


imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|


tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē,


imē nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā mēghāśca tēṣāṁ kr̥tē nityasthāyī ghōratarāndhakāraḥ sañcitō 'sti|


īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān|


svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt|


parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्