Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদানীং স ৰাজা সৰ্ৱ্ৱানভ্যাগতান্ দ্ৰষ্টুম্ অভ্যন্তৰমাগতৱান্; তদা তত্ৰ ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদানীং স রাজা সর্ৱ্ৱানভ্যাগতান্ দ্রষ্টুম্ অভ্যন্তরমাগতৱান্; তদা তত্র ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါနီံ သ ရာဇာ သရွွာနဘျာဂတာန် ဒြၐ္ဋုမ် အဘျန္တရမာဂတဝါန်; တဒါ တတြ ဝိဝါဟီယဝသနဟီနမေကံ ဇနံ ဝီက္ၐျ တံ ဇဂါဒ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadAnIM sa rAjA sarvvAnabhyAgatAn draSTum abhyantaramAgatavAn; tadA tatra vivAhIyavasanahInamEkaM janaM vIkSya taM jagAd,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:11
25 अन्तरसन्दर्भाः  

ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|


tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|


yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|


yūyaṁ yāvantō lōkāḥ khrīṣṭē majjitā abhavata sarvvē khrīṣṭaṁ parihitavantaḥ|


dhārmmikatvēna ca sr̥ṣṭaḥ sa ēva paridhātavyaśca|


aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|


tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|


tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्