Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 ētayōḥ putrayō rmadhyē piturabhimataṁ kēna pālitaṁ? yuṣmābhiḥ kiṁ budhyatē? tatastē pratyūcuḥ, prathamēna puुtrēṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 এতযোঃ পুত্ৰযো ৰ্মধ্যে পিতুৰভিমতং কেন পালিতং? যুষ্মাভিঃ কিং বুধ্যতে? ততস্তে প্ৰত্যূচুঃ, প্ৰথমেন পুुত্ৰেণ| তদানীং যীশুস্তানুৱাচ, অহং যুষ্মান্ তথ্যং ৱদামি, চণ্ডালা গণিকাশ্চ যুষ্মাকমগ্ৰত ঈশ্ৱৰস্য ৰাজ্যং প্ৰৱিশন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 এতযোঃ পুত্রযো র্মধ্যে পিতুরভিমতং কেন পালিতং? যুষ্মাভিঃ কিং বুধ্যতে? ততস্তে প্রত্যূচুঃ, প্রথমেন পুुত্রেণ| তদানীং যীশুস্তানুৱাচ, অহং যুষ্মান্ তথ্যং ৱদামি, চণ্ডালা গণিকাশ্চ যুষ্মাকমগ্রত ঈশ্ৱরস্য রাজ্যং প্রৱিশন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဧတယေား ပုတြယော ရ္မဓျေ ပိတုရဘိမတံ ကေန ပါလိတံ? ယုၐ္မာဘိး ကိံ ဗုဓျတေ? တတသ္တေ ပြတျူစုး, ပြထမေန ပုुတြေဏ၊ တဒါနီံ ယီၑုသ္တာနုဝါစ, အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, စဏ္ဍာလာ ဂဏိကာၑ္စ ယုၐ္မာကမဂြတ ဤၑွရသျ ရာဇျံ ပြဝိၑန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:31
26 अन्तरसन्दर्भाः  

yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurutē, saēva mama bhrātā bhaginī jananī ca|


yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|


ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|


anantaraṁ sōnyasutasya samīpaṁ gatvā tathaiva kathtivān; tataḥ sa pratyuvāca, mahēccha yāmi, kintu na gataḥ|


aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|


yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?


aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|


yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣṭaṁ karmma karōti sa ēva pravēkṣyati|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|


tadā sa jagāda, rē duṣṭadāsa tava vākyēna tvāṁ dōṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadēva gr̥hlāmi, yadahaṁ nāvapañca tadēva chinadmi, ētādr̥śaḥ kr̥paṇōhamiti yadi tvaṁ jānāsi,


aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|


yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|


tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्