Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 tasmāt tē yīśuṁ pratyavadan, tad vayaṁ na vidmaḥ| tadā sa tānuktavān, tarhi kēna sāmarathyēna karmmāṇyētānyahaṁ karōmi, tadapyahaṁ yuṣmān na vakṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तस्मात् ते यीशुं प्रत्यवदन्, तद् वयं न विद्मः। तदा स तानुक्तवान्, तर्हि केन सामरथ्येन कर्म्माण्येतान्यहं करोमि, तदप्यहं युष्मान् न वक्ष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তস্মাৎ তে যীশুং প্ৰত্যৱদন্, তদ্ ৱযং ন ৱিদ্মঃ| তদা স তানুক্তৱান্, তৰ্হি কেন সামৰথ্যেন কৰ্ম্মাণ্যেতান্যহং কৰোমি, তদপ্যহং যুষ্মান্ ন ৱক্ষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তস্মাৎ তে যীশুং প্রত্যৱদন্, তদ্ ৱযং ন ৱিদ্মঃ| তদা স তানুক্তৱান্, তর্হি কেন সামরথ্যেন কর্ম্মাণ্যেতান্যহং করোমি, তদপ্যহং যুষ্মান্ ন ৱক্ষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တသ္မာတ် တေ ယီၑုံ ပြတျဝဒန်, တဒ် ဝယံ န ဝိဒ္မး၊ တဒါ သ တာနုက္တဝါန်, တရှိ ကေန သာမရထျေန ကရ္မ္မာဏျေတာနျဟံ ကရောမိ, တဒပျဟံ ယုၐ္မာန် န ဝက္ၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaM karOmi, tadapyahaM yuSmAn na vakSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:27
19 अन्तरसन्दर्भाः  

tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|


prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?


manuṣyasyēti vaktumapi lōkēbhyō bibhīmaḥ, yataḥ sarvvairapi yōhan bhaviṣyadvādīti jñāyatē|


kasyacijjanasya dvau sutāvāstāṁ sa ēkasya sutasya samīpaṁ gatvā jagāda, hē suta, tvamadya mama drākṣākṣētrē karmma kartuṁ vraja|


sōvadad ēṣa mama lōcanē prasannē 'karōt tathāpi kutratyalōka iti yūyaṁ na jānītha ētad āścaryyaṁ bhavati|


tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


asmābhi rghōṣitaḥ susaṁvādō yadi pracchannaḥ; syāt tarhi yē vinaṁkṣyanti tēṣāmēva dr̥ṣṭitaḥ sa pracchannaḥ;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्