Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yadā pradhānayājakā adhyāpakāśca tēna kr̥tānyētāni citrakarmmāṇi dadr̥śuḥ, jaya jaya dāyūdaḥ santāna, mandirē bālakānām ētādr̥śam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদা প্ৰধানযাজকা অধ্যাপকাশ্চ তেন কৃতান্যেতানি চিত্ৰকৰ্ম্মাণি দদৃশুঃ, জয জয দাযূদঃ সন্তান, মন্দিৰে বালকানাম্ এতাদৃশম্ উচ্চধ্ৱনিং শুশ্ৰুৱুশ্চ, তদা মহাক্ৰুদ্ধা বভূৱঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদা প্রধানযাজকা অধ্যাপকাশ্চ তেন কৃতান্যেতানি চিত্রকর্ম্মাণি দদৃশুঃ, জয জয দাযূদঃ সন্তান, মন্দিরে বালকানাম্ এতাদৃশম্ উচ্চধ্ৱনিং শুশ্রুৱুশ্চ, তদা মহাক্রুদ্ধা বভূৱঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒါ ပြဓာနယာဇကာ အဓျာပကာၑ္စ တေန ကၖတာနျေတာနိ စိတြကရ္မ္မာဏိ ဒဒၖၑုး, ဇယ ဇယ ဒါယူဒး သန္တာန, မန္ဒိရေ ဗာလကာနာမ် ဧတာဒၖၑမ် ဥစ္စဓွနိံ ၑုၑြုဝုၑ္စ, တဒါ မဟာကြုဒ္ဓါ ဗဘူဝး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:15
20 अन्तरसन्दर्भाः  

ētāṁ kathāṁ śrutvānyē daśaśiṣyāstau bhrātarau prati cukupuḥ|


anantaraṁ mandiraṁ praviśyōpadēśanasamayē tatsamīpaṁ pradhānayājakāḥ prācīnalōkāścāgatya papracchuḥ, tvayā kēna sāmarthyanaitāni karmmāṇi kriyantē? kēna vā tubhyamētāni sāmarthyāni dattāni?


agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santānēti jagaduḥ paramēśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvōparisthasvargēpi jayati|


khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|


tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmnō mahāyājakasyāṭṭālikāyāṁ militvā


tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvvē yīśuṁ hantuṁ mr̥ṣāsākṣyam alipsanta,


prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā


anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalōkān prāvarttayan|


tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|


imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōेpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ|


athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ


pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathōpāyām acēṣṭanta kintu lōkēbhyō bibhyuḥ|


atha prabhātē sati lōkaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kr̥tvā madhyēsabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatōsi na vāsmān vada|


sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|


tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāścēṣṭā vr̥thā jātāḥ, iti kiṁ yūyaṁ na budhyadhvē? paśyata sarvvē lōkāstasya paścādvarttinōbhavan|


yīśuḥ svayaṁ nāmajjayat kēvalaṁ tasya śiṣyā amajjayat kintu yōhanō'dhikaśiṣyān sa karōti majjayati ca,


sōbhiṣikttō dāyūdō vaṁśē dāyūdō janmasthānē baitlēhami pattanē janiṣyatē dharmmagranthē kimitthaṁ likhitaṁ nāsti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्