Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ইত্থং মনুজপুত্ৰঃ সেৱ্যো ভৱিতুং নহি, কিন্তু সেৱিতুং বহূনাং পৰিত্ৰাণমূল্যাৰ্থং স্ৱপ্ৰাণান্ দাতুঞ্চাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ইত্থং মনুজপুত্রঃ সেৱ্যো ভৱিতুং নহি, কিন্তু সেৱিতুং বহূনাং পরিত্রাণমূল্যার্থং স্ৱপ্রাণান্ দাতুঞ্চাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဣတ္ထံ မနုဇပုတြး သေဝျော ဘဝိတုံ နဟိ, ကိန္တု သေဝိတုံ ဗဟူနာံ ပရိတြာဏမူလျာရ္ထံ သွပြာဏာန် ဒါတုဉ္စာဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:28
35 अन्तरसन्दर्भाः  

yaśca yuṣmākaṁ madhyē mukhyō bubhūṣati, sa yuṣmākaṁ dāsō bhavēt|


yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|


tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|


yatō manuṣyaputraḥ sēvyō bhavituṁ nāgataḥ sēvāṁ karttāṁ tathānēkēṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


bhōjanōpaviṣṭaparicārakayōḥ kaḥ śrēṣṭhaḥ? yō bhōjanāyōpaviśati sa kiṁ śrēṣṭhō na bhavati? kintu yuṣmākaṁ madhyē'haṁ paricāraka̮ivāsmi|


tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|


yadi vayaṁ viśvasāmastarhyasmākamapi saēva viśvāsaḥ puṇyamiva gaṇayiṣyatē|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|"


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|


sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


aparañca yasmai yēna ca kr̥tsnaṁ vastu sr̥ṣṭaṁ vidyatē bahusantānānāṁ vibhavāyānayanakālē tēṣāṁ paritrāṇāgrasarasya duḥkhabhōgēna siddhīkaraṇamapi tasyōpayuktam abhavat|


yadyapi putrō'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्