Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tadā yīśustāṁ prōktavān, tvaṁ kiṁ yācasē? tataḥ sā babhāṣē, bhavatō rājatvē mamānayōḥ sutayōrēkaṁ bhavaddakṣiṇapārśvē dvitīyaṁ vāmapārśva upavēṣṭum ājñāpayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা যীশুস্তাং প্ৰোক্তৱান্, ৎৱং কিং যাচসে? ততঃ সা বভাষে, ভৱতো ৰাজৎৱে মমানযোঃ সুতযোৰেকং ভৱদ্দক্ষিণপাৰ্শ্ৱে দ্ৱিতীযং ৱামপাৰ্শ্ৱ উপৱেষ্টুম্ আজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা যীশুস্তাং প্রোক্তৱান্, ৎৱং কিং যাচসে? ততঃ সা বভাষে, ভৱতো রাজৎৱে মমানযোঃ সুতযোরেকং ভৱদ্দক্ষিণপার্শ্ৱে দ্ৱিতীযং ৱামপার্শ্ৱ উপৱেষ্টুম্ আজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ယီၑုသ္တာံ ပြောက္တဝါန်, တွံ ကိံ ယာစသေ? တတး သာ ဗဘာၐေ, ဘဝတော ရာဇတွေ မမာနယေား သုတယောရေကံ ဘဝဒ္ဒက္ၐိဏပါရ္ၑွေ ဒွိတီယံ ဝါမပါရ္ၑွ ဥပဝေၐ္ဋုမ် အာဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:21
24 अन्तरसन्दर्भाः  

tadānīṁ śiṣyā yīśōḥ samīpamāgatya pr̥ṣṭavantaḥ svargarājyē kaḥ śrēṣṭhaḥ?


tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē|


tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayōḥ kr̥tē mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayēthē?


tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt|


atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|


tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|


atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lōkairanvabhūyata, tasmāt sa śrōtr̥bhyaḥ punardr̥ṣṭāntakathām utthāpya kathayāmāsa|


aparaṁ tēṣāṁ kō janaḥ śrēṣṭhatvēna gaṇayiṣyatē, atrārthē tēṣāṁ vivādōbhavat|


yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati|


paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?


aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|


aparaṁ tēbhyō daṇḍadānājñā vā kēna kariṣyatē? yō'smannimittaṁ prāṇān tyaktavān kēvalaṁ tanna kintu mr̥tagaṇamadhyād utthitavān, api cēśvarasya dakṣiṇē pārśvē tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata ēvambhūtō yaḥ khrīṣṭaḥ kiṁ tēna?


yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्