Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদানীং সিৱদীযস্য নাৰী স্ৱপুত্ৰাৱাদায যীশোঃ সমীপম্ এত্য প্ৰণম্য কঞ্চনানুগ্ৰহং তং যযাচে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদানীং সিৱদীযস্য নারী স্ৱপুত্রাৱাদায যীশোঃ সমীপম্ এত্য প্রণম্য কঞ্চনানুগ্রহং তং যযাচে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါနီံ သိဝဒီယသျ နာရီ သွပုတြာဝါဒါယ ယီၑေား သမီပမ် ဧတျ ပြဏမျ ကဉ္စနာနုဂြဟံ တံ ယယာစေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:20
10 अन्तरसन्दर्भाः  

tēṣāṁ dvādaśaprēṣyāṇāṁ nāmānyētāni| prathamaṁ śimōn yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putrō yākūb


tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ|


tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|


tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|


magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ|


tatra taṁ saṁvīkṣya praṇēmuḥ, kintu kēcit sandigdhavantaḥ|


anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|


ēkaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti|


tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्