Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা স তান্ দৃষ্দ্ৱা কথযামাস, তৎ মানুষাণামশক্যং ভৱতি, কিন্ত্ৱীশ্ৱৰস্য সৰ্ৱ্ৱং শক্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা স তান্ দৃষ্দ্ৱা কথযামাস, তৎ মানুষাণামশক্যং ভৱতি, কিন্ত্ৱীশ্ৱরস্য সর্ৱ্ৱং শক্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ သ တာန် ဒၖၐ္ဒွါ ကထယာမာသ, တတ် မာနုၐာဏာမၑကျံ ဘဝတိ, ကိန္တွီၑွရသျ သရွွံ ၑကျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:26
16 अन्तरसन्दर्भाः  

iti vākyaṁ niśamya śiṣyā aticamatkr̥tya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknōti?


tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttinō 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?


tatō yīśustān vilōkya babhāṣē, tan narasyāsādhyaṁ kintu nēśvarasya, yatō hētōrīśvarasya sarvvaṁ sādhyam|


sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|


svamanōbhirīśvarasya putraṁ punaḥ kruśē ghnanti lajjāspadaṁ kurvvatē ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ kō'pi na śaknōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्