Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততো যীশুৰৱদৎ, যদি সিদ্ধো ভৱিতুং ৱাঞ্ছসি, তৰ্হি গৎৱা নিজসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয দৰিদ্ৰেভ্যো ৱিতৰ, ততঃ স্ৱৰ্গে ৱিত্তং লপ্স্যসে; আগচ্ছ, মৎপশ্চাদ্ৱৰ্ত্তী চ ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততো যীশুরৱদৎ, যদি সিদ্ধো ভৱিতুং ৱাঞ্ছসি, তর্হি গৎৱা নিজসর্ৱ্ৱস্ৱং ৱিক্রীয দরিদ্রেভ্যো ৱিতর, ততঃ স্ৱর্গে ৱিত্তং লপ্স্যসে; আগচ্ছ, মৎপশ্চাদ্ৱর্ত্তী চ ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတော ယီၑုရဝဒတ်, ယဒိ သိဒ္ဓေါ ဘဝိတုံ ဝါဉ္ဆသိ, တရှိ ဂတွာ နိဇသရွွသွံ ဝိကြီယ ဒရိဒြေဘျော ဝိတရ, တတး သွရ္ဂေ ဝိတ္တံ လပ္သျသေ; အာဂစ္ဆ, မတ္ပၑ္စာဒွရ္တ္တီ စ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:21
31 अन्तरसन्दर्भाः  

anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|


sa yuvā kathitavān, ā bālyād ētāḥ pālayāmi, idānīṁ kiṁ nyūnamāstē?


ētāṁ vācaṁ śrutvā sa yuvā svīyabahusampattē rviṣaṇaḥ san calitavān|


tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|


tatō yīśuruktavān mr̥tā mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


tadā yīśustaṁ vilōkya snēhēna babhāṣē, tavaikasyābhāva āstē; tvaṁ gatvā sarvvasvaṁ vikrīya daridrēbhyō viśrāṇaya, tataḥ svargē dhanaṁ prāpsyasi; tataḥ param ētya kruśaṁ vahan madanuvarttī bhava|


atha gacchan karasañcayagr̥ha upaviṣṭam ālphīyaputraṁ lēviṁ dr̥ṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|


atha sa lōkān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gr̥hītvā matpaścād āyātu|


ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;


tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|


atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti|


iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|


tataḥ paraṁ bahirgacchan karasañcayasthānē lēvināmānaṁ karasañcāyakaṁ dr̥ṣṭvā yīśustamabhidadhē mama paścādēhi|


gurōḥ śiṣyō na śrēṣṭhaḥ kintu śiṣyē siddhē sati sa gurutulyō bhavituṁ śaknōti|


aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dinē dinē kruśaṁ gr̥hītvā ca mama paścādāgacchatu|


mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan|


yūyaṁ mama bandhanasya duḥkhēna duḥkhinō 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svargē vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्