Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 tadā sa pr̥ṣṭavān, kāḥ kā ājñāḥ? tatō yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gacchēḥ, mā cōrayēḥ, mr̥ṣāsākṣyaṁ mā dadyāḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्छेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তদা স পৃষ্টৱান্, কাঃ কা আজ্ঞাঃ? ততো যীশুঃ কথিতৱান্, নৰং মা হন্যাঃ, পৰদাৰান্ মা গচ্ছেঃ, মা চোৰযেঃ, মৃষাসাক্ষ্যং মা দদ্যাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তদা স পৃষ্টৱান্, কাঃ কা আজ্ঞাঃ? ততো যীশুঃ কথিতৱান্, নরং মা হন্যাঃ, পরদারান্ মা গচ্ছেঃ, মা চোরযেঃ, মৃষাসাক্ষ্যং মা দদ্যাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဒါ သ ပၖၐ္ဋဝါန်, ကား ကာ အာဇ္ဉား? တတော ယီၑုး ကထိတဝါန်, နရံ မာ ဟနျား, ပရဒါရာန် မာ ဂစ္ဆေး, မာ စောရယေး, မၖၐာသာက္ၐျံ မာ ဒဒျား,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tadA sa pRSTavAn, kAH kA AjnjAH? tatO yIzuH kathitavAn, naraM mA hanyAH, paradArAn mA gacchEH, mA cOrayEH, mRSAsAkSyaM mA dadyAH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:18
8 अन्तरसन्दर्भाः  

parastrīṁ nābhigaccha; naraṁ mā ghātaya; stēyaṁ mā kuru; mr̥ṣāsākṣyaṁ mā dēhi; hiṁsāñca mā kuru; pitarau sammanyasva; nidēśā ētē tvayā jñātāḥ|


paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्