Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কতিপযা জননক্লীবঃ কতিপযা নৰকৃতক্লীবঃ স্ৱৰ্গৰাজ্যায কতিপযাঃ স্ৱকৃতক্লীবাশ্চ সন্তি, যে গ্ৰহীতুং শক্নুৱন্তি তে গৃহ্লন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কতিপযা জননক্লীবঃ কতিপযা নরকৃতক্লীবঃ স্ৱর্গরাজ্যায কতিপযাঃ স্ৱকৃতক্লীবাশ্চ সন্তি, যে গ্রহীতুং শক্নুৱন্তি তে গৃহ্লন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကတိပယာ ဇနနက္လီဗး ကတိပယာ နရကၖတက္လီဗး သွရ္ဂရာဇျာယ ကတိပယား သွကၖတက္လီဗာၑ္စ သန္တိ, ယေ ဂြဟီတုံ ၑက္နုဝန္တိ တေ ဂၖဟ္လန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tE gRhlantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:12
8 अन्तरसन्दर्भाः  

tataḥ sa uktavān, yēbhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kōpi manuja ētanmataṁ grahītuṁ na śaknōti|


aparam yathā sa śiśūnāṁ gātrēṣu hastaṁ datvā prārthayatē, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitr̥n śiṣyāstiraskr̥tavantaḥ|


ahamētēṣāṁ sarvvēṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayēnāpi patramidaṁ mayā na likhyatē yataḥ kēnāpi janēna mama yaśasō mudhākaraṇāt mama maraṇaṁ varaṁ|


anyē prēritāḥ prabhō rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


imē yōṣitāṁ saṅgēna na kalaṅkitā yatastē 'maithunā mēṣaśāvakō yat kimapi sthānaṁ gacchēt tatsarvvasmin sthānē tam anugacchanti yatastē manuṣyāṇāṁ madhyataḥ prathamaphalānīvēśvarasya mēṣaśāvakasya ca kr̥tē parikrītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्