Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু তস্মিন্ দাসে বহি ৰ্যাতে, তস্য শতং মুদ্ৰাচতুৰ্থাংশান্ যো ধাৰযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্ৰাপ্যং তৎ পৰিশোধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু তস্মিন্ দাসে বহি র্যাতে, তস্য শতং মুদ্রাচতুর্থাংশান্ যো ধারযতি, তং সহদাসং দৃষ্দ্ৱা তস্য কণ্ঠং নিষ্পীড্য গদিতৱান্, মম যৎ প্রাপ্যং তৎ পরিশোধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု တသ္မိန် ဒါသေ ဗဟိ ရျာတေ, တသျ ၑတံ မုဒြာစတုရ္ထာံၑာန် ယော ဓာရယတိ, တံ သဟဒါသံ ဒၖၐ္ဒွါ တသျ ကဏ္ဌံ နိၐ္ပီဍျ ဂဒိတဝါန်, မမ ယတ် ပြာပျံ တတ် ပရိၑောဓယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:28
15 अन्तरसन्दर्भाः  

tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja|


tadā tasya sahadāsastatpādayōḥ patitvā vinīya babhāṣē, tvayā dhairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|


paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa|


yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|


tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?


parasmin divasē nijagamanakālē dvau mudrāpādau tadgr̥hasvāminē dattvāvadat janamēnaṁ sēvasva tatra yō'dhikō vyayō bhaviṣyati tamahaṁ punarāgamanakālē pariśōtsyāmi|


ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|


philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्