Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদ্যপি তৱ ভ্ৰাতা ৎৱযি কিমপ্যপৰাধ্যতি, তৰ্হি গৎৱা যুৱযোৰ্দ্ৱযোঃ স্থিতযোস্তস্যাপৰাধং তং জ্ঞাপয| তত্ৰ স যদি তৱ ৱাক্যং শৃণোতি, তৰ্হি ৎৱং স্ৱভ্ৰাতৰং প্ৰাপ্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদ্যপি তৱ ভ্রাতা ৎৱযি কিমপ্যপরাধ্যতি, তর্হি গৎৱা যুৱযোর্দ্ৱযোঃ স্থিতযোস্তস্যাপরাধং তং জ্ঞাপয| তত্র স যদি তৱ ৱাক্যং শৃণোতি, তর্হি ৎৱং স্ৱভ্রাতরং প্রাপ্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒျပိ တဝ ဘြာတာ တွယိ ကိမပျပရာဓျတိ, တရှိ ဂတွာ ယုဝယောရ္ဒွယေား သ္ထိတယောသ္တသျာပရာဓံ တံ ဇ္ဉာပယ၊ တတြ သ ယဒိ တဝ ဝါကျံ ၑၖဏောတိ, တရှိ တွံ သွဘြာတရံ ပြာပ္တဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sa yadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:15
21 अन्तरसन्दर्भाः  

tadvad ētēṣāṁ kṣudraprāēिnām ēkōpi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|


tadānīṁ pitarastatsamīpamāgatya kathitavān hē prabhō, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikr̥tvaḥ kṣamiṣyē?


yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhvē, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|


kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|


ityanēna prakārēṇa bhrātr̥ṇāṁ viruddham aparādhyadbhistēṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyēnāparādhyatē|


yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|


hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


yūyam ēkaikasyācaraṇaṁ sahadhvaṁ yēna ca yasya kimapyaparādhyatē tasya taṁ dōṣaṁ sa kṣamatāṁ, khrīṣṭō yuṣmākaṁ dōṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,


hē yōṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kēcid vākyē viśvāsinō na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्