Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवासौ विनैतादृशो भूतो न त्याज्येत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যুষ্মানহং তথ্যং ৱচ্মি যদি যুষ্মাকং সৰ্ষপৈকমাত্ৰোপি ৱিশ্ৱাসো জাযতে, তৰ্হি যুষ্মাভিৰস্মিন্ শৈলে ৎৱমিতঃ স্থানাৎ তৎ স্থানং যাহীতি ব্ৰূতে স তদৈৱ চলিষ্যতি, যুষ্মাকং কিমপ্যসাধ্যঞ্চ কৰ্ম্ম ন স্থাস্যাতি| কিন্তু প্ৰাৰ্থনোপৱাসৌ ৱিনৈতাদৃশো ভূতো ন ত্যাজ্যেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যুষ্মানহং তথ্যং ৱচ্মি যদি যুষ্মাকং সর্ষপৈকমাত্রোপি ৱিশ্ৱাসো জাযতে, তর্হি যুষ্মাভিরস্মিন্ শৈলে ৎৱমিতঃ স্থানাৎ তৎ স্থানং যাহীতি ব্রূতে স তদৈৱ চলিষ্যতি, যুষ্মাকং কিমপ্যসাধ্যঞ্চ কর্ম্ম ন স্থাস্যাতি| কিন্তু প্রার্থনোপৱাসৌ ৱিনৈতাদৃশো ভূতো ন ত্যাজ্যেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယုၐ္မာနဟံ တထျံ ဝစ္မိ ယဒိ ယုၐ္မာကံ သရ္ၐပဲကမာတြောပိ ဝိၑွာသော ဇာယတေ, တရှိ ယုၐ္မာဘိရသ္မိန် ၑဲလေ တွမိတး သ္ထာနာတ် တတ် သ္ထာနံ ယာဟီတိ ဗြူတေ သ တဒဲဝ စလိၐျတိ, ယုၐ္မာကံ ကိမပျသာဓျဉ္စ ကရ္မ္မ န သ္ထာသျာတိ၊ ကိန္တု ပြာရ္ထနောပဝါသော် ဝိနဲတာဒၖၑော ဘူတော န တျာဇျေတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailE tvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintu prArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:21
10 अन्तरसन्दर्भाः  

tatastē tat sthānaṁ praviśya nivasanti, tēna tasya manujasya śēṣadaśā pūrvvadaśātōtīvāśubhā bhavati, ētēṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyatē|


aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,


sa uvāca, prārthanōpavāsau vinā kēnāpyanyēna karmmaṇā bhūtamīdr̥śaṁ tyājayituṁ na śakyaṁ|


tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|


maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya


upōṣaṇaprārthanayōḥ sēvanārtham ēkamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pr̥thaksthiti rbhavati tadanyō vicchēdō yuṣmanmadhyē na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayēt tadarthaṁ punarēkatra milata|


pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्