Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

36 tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তান্ সপ্তপূপান্ মীনাংশ্চ গৃহ্লন্ ঈশ্ৱৰীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দদৌ, শিষ্যা লোকেভ্যো দদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তান্ সপ্তপূপান্ মীনাংশ্চ গৃহ্লন্ ঈশ্ৱরীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দদৌ, শিষ্যা লোকেভ্যো দদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တာန် သပ္တပူပါန် မီနာံၑ္စ ဂၖဟ္လန် ဤၑွရီယဂုဏာန် အနူဒျ ဘံက္တွာ ၑိၐျေဘျော ဒဒေါ်, ၑိၐျာ လောကေဘျော ဒဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dadau, ziSyA lOkEbhyO daduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:36
14 अन्तरसन्दर्भाः  

anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|


tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya


tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tēbhyō datvāvadat, idaṁ gr̥hlīta yūyaṁ vibhajya pivata|


tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|


paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|


tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|


kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|


iti vyāhr̥tya paulaṁ pūpaṁ gr̥hītvēśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhōktum ārabdhavān|


yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|


tasmād bhōjanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvamēvēśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


tvaṁ yadātmanā dhanyavādaṁ karōṣi tadā yad vadasi tad yadi śiṣyēnēvōpasthitēna janēna na buddhyatē tarhi tava dhanyavādasyāntē tathāstviti tēna vaktaṁ kathaṁ śakyatē?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्