Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশুঃ প্ৰত্যৱদৎ, হে যোষিৎ, তৱ ৱিশ্ৱাসো মহান্ তস্মাৎ তৱ মনোভিলষিতং সিদ্য্যতু, তেন তস্যাঃ কন্যা তস্মিন্নেৱ দণ্ডে নিৰামযাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশুঃ প্রত্যৱদৎ, হে যোষিৎ, তৱ ৱিশ্ৱাসো মহান্ তস্মাৎ তৱ মনোভিলষিতং সিদ্য্যতু, তেন তস্যাঃ কন্যা তস্মিন্নেৱ দণ্ডে নিরামযাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑုး ပြတျဝဒတ်, ဟေ ယောၐိတ်, တဝ ဝိၑွာသော မဟာန် တသ္မာတ် တဝ မနောဘိလၐိတံ သိဒျျတု, တေန တသျား ကနျာ တသ္မိန္နေဝ ဒဏ္ဍေ နိရာမယာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:28
21 अन्तरसन्दर्भाः  

yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ?


tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|


tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|


tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daṇḍē tadīyadāsō nirāmayō babhūva|


tatō yīśurvadanaṁ parāvarttya tāṁ jagāda, hē kanyē, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| ētadvākyē gaditaēva sā yōṣit svasthābhūt|


tadānīṁ yīśustāṁ gaditavān, hē kanyē tava pratītistvām arōgāmakarōt tvaṁ kṣēmēṇa vraja svarōgānmuktā ca tiṣṭha|


tadā prēritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|


kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣēmēṇa vraja|


yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|


hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्