Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তে তিষ্ঠন্তু, তে অন্ধমনুজানাম্ অন্ধমাৰ্গদৰ্শকা এৱ; যদ্যন্ধোঽন্ধং পন্থানং দৰ্শযতি, তৰ্হ্যুভৌ গৰ্ত্তে পততঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তে তিষ্ঠন্তু, তে অন্ধমনুজানাম্ অন্ধমার্গদর্শকা এৱ; যদ্যন্ধোঽন্ধং পন্থানং দর্শযতি, তর্হ্যুভৌ গর্ত্তে পততঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေ တိၐ္ဌန္တု, တေ အန္ဓမနုဇာနာမ် အန္ဓမာရ္ဂဒရ္ၑကာ ဧဝ; ယဒျန္ဓော'န္ဓံ ပန္ထာနံ ဒရ္ၑယတိ, တရှျုဘော် ဂရ္တ္တေ ပတတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:14
19 अन्तरसन्दर्भाः  

atha sa tēbhyō dr̥ṣṭāntakathāmakathayat, andhō janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknōti? tasmād ubhāvapi kiṁ garttē na patiṣyataḥ?


paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyēṇa jagadāham āgaccham|


tādr̥śād bhāvād īrṣyāvirōdhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhōpāyam iva manyamānānāṁ lōkānāṁ vivādāśca jāyantē tādr̥śēbhyō lōkēbhyastvaṁ pr̥thak tiṣṭha|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


imē nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā mēghāśca tēṣāṁ kr̥tē nityasthāyī ghōratarāndhakāraḥ sañcitō 'sti|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्