Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tatō rājā śuśōca, kintu bhōjanāyōpaviśatāṁ saṅgināṁ svakr̥taśapathasya cānurōdhāt tat pradātuma ādidēśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো ৰাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুৰোধাৎ তৎ প্ৰদাতুম আদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো রাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুরোধাৎ তৎ প্রদাতুম আদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော ရာဇာ ၑုၑောစ, ကိန္တု ဘောဇနာယောပဝိၑတာံ သင်္ဂိနာံ သွကၖတၑပထသျ စာနုရောဓာတ် တတ် ပြဒါတုမ အာဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:9
27 अन्तरसन्दर्भाः  

tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād,


paścāt kārāṁ prati naraṁ prahitya yōhana uttamāṅgaṁ chittvā


tasmāt nr̥patistaṁ hantumicchannapi lōkēbhyō vibhayāñcakāra; yataḥ sarvvē yōhanaṁ bhaviṣyadvādinaṁ mēnirē|


sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣē, majjayituryōhana uttamāṅgaṁ bhājanē samānīya mahyaṁ viśrāṇaya|


itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|


yasmād hērōd taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusārēṇa bahūni karmmāṇi kr̥tavān hr̥ṣṭamanāstadupadēśaṁ śrutavāṁśca|


tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|


tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्