Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পুৰা হেৰোদ্ নিজভ্ৰাতু: ফিলিপো জাযাযা হেৰোদীযাযা অনুৰোধাদ্ যোহনং ধাৰযিৎৱা বদ্ধা কাৰাযাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পুরা হেরোদ্ নিজভ্রাতু: ফিলিপো জাযাযা হেরোদীযাযা অনুরোধাদ্ যোহনং ধারযিৎৱা বদ্ধা কারাযাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပုရာ ဟေရောဒ် နိဇဘြာတု: ဖိလိပေါ ဇာယာယာ ဟေရောဒီယာယာ အနုရောဓာဒ် ယောဟနံ ဓာရယိတွာ ဗဒ္ဓါ ကာရာယာံ သ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:3
18 अन्तरसन्दर्भाः  

anantaraṁ yōhan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saēva kiṁ tvaṁ? vā vayamanyam apēkṣiṣyāmahē?


kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|


tadanantaraṁ yōhan kārāyāṁ babandhē, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|


itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|


pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kr̥tavantaṁ hērōdaṁ yōhanavādīt svabhātr̥vadhū rna vivāhyā|


hērōdiyā tasmai yōhanē prakupya taṁ hantum aicchat kintu na śaktā,


tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|


tadānīṁ yīśustān ādiṣṭavān phirūśināṁ hērōdaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|


aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|


aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|


hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt|


tataḥ sa gālīlpradēśīyahērōdrājasya tadā sthitēstasya samīpē yīśuṁ prēṣayāmāsa|


anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt


prabhr̥tayō yā bahvyaḥ striyaḥ duṣṭabhūtēbhyō rōgēbhyaśca muktāḥ satyō nijavibhūtī rvyayitvā tamasēvanta, tāḥ sarvvāstēna sārddham āsan|


tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|


phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्