Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 tataḥ pitara ityuktavān, hē prabhō, yadi bhavānēva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ পিতৰ ইত্যুক্তৱান্, হে প্ৰভো, যদি ভৱানেৱ, তৰ্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ পিতর ইত্যুক্তৱান্, হে প্রভো, যদি ভৱানেৱ, তর্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး ပိတရ ဣတျုက္တဝါန်, ဟေ ပြဘော, ယဒိ ဘဝါနေဝ, တရှိ မာံ ဘဝတ္သမီပံ ယာတုမာဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:28
11 अन्तरसन्दर्भाः  

tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|


tataḥ tēnādiṣṭaḥ pitarastaraṇitō'varuhya yīśēाrantikaṁ prāptuṁ tōyōpari vavrāja|


tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttinō 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?


kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


kaścidapi janō yōgyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvarō yasmai pratyayasya yatparimāṇam adadāt sa tadanusāratō yōgyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ēkaikaṁ janam ityājñāpayāmi|


kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्