Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:44 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

44 aparañca kṣētramadhyē nidhiṁ paśyan yō gōpayati, tataḥ paraṁ sānandō gatvā svīyasarvvasvaṁ vikrīya ttakṣētraṁ krīṇāti, sa iva svargarājyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 অপৰঞ্চ ক্ষেত্ৰমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পৰং সানন্দো গৎৱা স্ৱীযসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয ত্তক্ষেত্ৰং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 অপরঞ্চ ক্ষেত্রমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পরং সানন্দো গৎৱা স্ৱীযসর্ৱ্ৱস্ৱং ৱিক্রীয ত্তক্ষেত্রং ক্রীণাতি, স ইৱ স্ৱর্গরাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 အပရဉ္စ က္ၐေတြမဓျေ နိဓိံ ပၑျန် ယော ဂေါပယတိ, တတး ပရံ သာနန္ဒော ဂတွာ သွီယသရွွသွံ ဝိကြီယ တ္တက္ၐေတြံ ကြီဏာတိ, သ ဣဝ သွရ္ဂရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:44
29 अन्तरसन्दर्भाः  

anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|


mahārghāṁ muktāṁ vilōkya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|


punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|


tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|


tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttinō 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?


anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati|


yasmāt yatra sthānē yuṣmāṁka dhanaṁ tatraiva khānē yuṣmākaṁ manāṁsi|


tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|


yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|


aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|


yatō vidyājñānayōḥ sarvvē nidhayaḥ khrīṣṭē guptāḥ santi|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|


yūyaṁ mama bandhanasya duḥkhēna duḥkhinō 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svargē vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्