Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:37 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

37 tataḥ sa pratyuvāca, yēna bhadrabījānyupyantē sa manujaputraḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 ততঃ স প্ৰত্যুৱাচ, যেন ভদ্ৰবীজান্যুপ্যন্তে স মনুজপুত্ৰঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 ততঃ স প্রত্যুৱাচ, যেন ভদ্রবীজান্যুপ্যন্তে স মনুজপুত্রঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တတး သ ပြတျုဝါစ, ယေန ဘဒြဗီဇာနျုပျန္တေ သ မနုဇပုတြး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tataH sa pratyuvAca, yEna bhadrabIjAnyupyantE sa manujaputraH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:37
16 अन्तरसन्दर्भाः  

yō yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprērakasyātithyaṁ vidadhāti|


anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|


tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan?


tasya vapanakālē katipayabījēṣu mārgapārśvē patitēṣu vihagāstāni bhakṣitavantaḥ|


arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya


tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|


yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|


ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,


purā ya īśvarō bhaviṣyadvādibhiḥ pitr̥lōkēbhyō nānāsamayē nānāprakāraṁ kathitavān


tarhyasmābhistādr̥śaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyatē, yat prathamataḥ prabhunā prōktaṁ tatō'smān yāvat tasya śrōtr̥bhiḥ sthirīkr̥taṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्