Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:33 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

33 punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পুনৰপি স উপমাকথামেকাং তেভ্যঃ কথযাঞ্চকাৰ; কাচন যোষিৎ যৎ কিণ্ৱমাদায দ্ৰোণত্ৰযমিতগোধূমচূৰ্ণানাং মধ্যে সৰ্ৱ্ৱেষাং মিশ্ৰীভৱনপৰ্য্যন্তং সমাচ্ছাদ্য নিধত্তৱতী, তৎকিণ্ৱমিৱ স্ৱৰ্গৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পুনরপি স উপমাকথামেকাং তেভ্যঃ কথযাঞ্চকার; কাচন যোষিৎ যৎ কিণ্ৱমাদায দ্রোণত্রযমিতগোধূমচূর্ণানাং মধ্যে সর্ৱ্ৱেষাং মিশ্রীভৱনপর্য্যন্তং সমাচ্ছাদ্য নিধত্তৱতী, তৎকিণ্ৱমিৱ স্ৱর্গরাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပုနရပိ သ ဥပမာကထာမေကာံ တေဘျး ကထယာဉ္စကာရ; ကာစန ယောၐိတ် ယတ် ကိဏွမာဒါယ ဒြောဏတြယမိတဂေါဓူမစူရ္ဏာနာံ မဓျေ သရွွေၐာံ မိၑြီဘဝနပရျျန္တံ သမာစ္ဆာဒျ နိဓတ္တဝတီ, တတ္ကိဏွမိဝ သွရ္ဂရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:33
19 अन्तरसन्दर्भाः  

anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|


aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|


tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jasayatē|


yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|


mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्