Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতঃ শ্স্যকৰ্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱৰ্দ্ধন্তাং, পশ্চাৎ কৰ্ত্তনকালে কৰ্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সৰ্ৱ্ৱে গোধূমা যুষ্মাভি ৰ্ভাণ্ডাগাৰং নীৎৱা স্থাপ্যন্তাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতঃ শ্স্যকর্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱর্দ্ধন্তাং, পশ্চাৎ কর্ত্তনকালে কর্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সর্ৱ্ৱে গোধূমা যুষ্মাভি র্ভাণ্ডাগারং নীৎৱা স্থাপ্যন্তাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတး ၑ္သျကရ္တ္တနကာလံ ယာဝဒ် ဥဘယာနျပိ သဟ ဝရ္ဒ္ဓန္တာံ, ပၑ္စာတ် ကရ္တ္တနကာလေ ကရ္တ္တကာန် ဝက္ၐျာမိ, ယူယမာဒေါ် ဝနျယဝသာနိ သံဂၖဟျ ဒါဟယိတုံ ဝီဋိကာ ဗဒွွာ သ္ထာပယတ; ကိန္တု သရွွေ ဂေါဓူမာ ယုၐ္မာဘိ ရ္ဘာဏ္ဍာဂါရံ နီတွာ သ္ထာပျန္တာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:30
20 अन्तरसन्दर्भाः  

kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|


tēnāvādi, nahi, śaṅkē'haṁ vanyayavasōtpāṭanakālē yuṣmābhistaiḥ sākaṁ gōdhūmā apyutpāṭiṣyantē|


tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


kēṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ kēṣāñcit paścāt prakāśantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्