Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্ৰুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্ৰে ভদ্ৰবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্রুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্রে ভদ্রবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတော ဂၖဟသ္ထသျ ဒါသေယာ အာဂမျ တသ္မဲ ကထယာဉ္စကြုး, ဟေ မဟေစ္ဆ, ဘဝတာ ကိံ က္ၐေတြေ ဘဒြဗီဇာနိ နော်ပျန္တ? တထာတွေ ဝနျယဝသာနိ ကၖတ အာယန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:27
17 अन्तरसन्दर्भाः  

kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|


tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan|


tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē?


svargarājyam ētādr̥śā kēnacid gr̥hasyēna samaṁ, yō'tiprabhātē nijadrākṣākṣētrē kr̥ṣakān niyōktuṁ gatavān|


hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|


timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


kintu pracurasahiṣṇutā klēśō dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramō jāgaraṇam upavasanaṁ


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्