Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু তস্য মনসি মূলাপ্ৰৱিষ্টৎৱাৎ স কিঞ্চিৎকালমাত্ৰং স্থিৰস্তিষ্ঠতি; পশ্চাত তৎকথাকাৰণাৎ কোপি ক্লেস্তাডনা ৱা চেৎ জাযতে, তৰ্হি স তৎক্ষণাদ্ ৱিঘ্নমেতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু তস্য মনসি মূলাপ্রৱিষ্টৎৱাৎ স কিঞ্চিৎকালমাত্রং স্থিরস্তিষ্ঠতি; পশ্চাত তৎকথাকারণাৎ কোপি ক্লেস্তাডনা ৱা চেৎ জাযতে, তর্হি স তৎক্ষণাদ্ ৱিঘ্নমেতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု တသျ မနသိ မူလာပြဝိၐ္ဋတွာတ် သ ကိဉ္စိတ္ကာလမာတြံ သ္ထိရသ္တိၐ္ဌတိ; ပၑ္စာတ တတ္ကထာကာရဏာတ် ကောပိ က္လေသ္တာဍနာ ဝါ စေတ် ဇာယတေ, တရှိ သ တတ္က္ၐဏာဒ် ဝိဃ္နမေတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:21
47 अन्तरसन्दर्भाः  

mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|


aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti,


tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī|


kintu ravāvuditē dagdhāni tēṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|


kintu yaḥ kaścit śēṣaṁ yāvad dhairyyamāśrayatē, saēva paritrāyiṣyatē|


tadānīṁ yīśustānavōcat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvvēṣāṁ vighnarūpō bhaviṣyāmi, yatō likhitamāstē, "mēṣāṇāṁ rakṣakō yastaṁ prahariṣyāmyahaṁ tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati"||


pitarastaṁ prōvāca, bhavāṁścēt sarvvēṣāṁ vighnarūpō bhavati, tathāpi mama na bhaviṣyati|


kutracit klēśē upadravē vā samupasthitē tadaiva vighnaṁ prāpnuvanti taēva uptabījapāṣāṇabhūmisvarūpāḥ|


yē kathaṁ śrutvā sānandaṁ gr̥hlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākālē bhraśyanti taēva pāṣāṇabhūmisvarūpāḥ|


tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


yē śārīrikaviṣayē sudr̥śyā bhavitumicchanti tē yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāginō na bhavanti kēvalaṁ tadarthaṁ tvakchēdē yuṣmān pravarttayanti|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|


khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|


āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|


yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


yataḥ sarvvē vayaṁ bahuviṣayēṣu skhalāmaḥ, yaḥ kaścid vākyē na skhalati sa siddhapuruṣaḥ kr̥tsnaṁ vaśīkarttuṁ samarthaścāsti|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्