Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মাৰ্গপাৰ্শ্ৱে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ, যদা কশ্চিৎ ৰাজ্যস্য কথাং নিশম্য ন বুধ্যতে, তদা পাপাত্মাগত্য তদীযমনস উপ্তাং কথাং হৰন্ নযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মার্গপার্শ্ৱে বীজান্যুপ্তানি তস্যার্থ এষঃ, যদা কশ্চিৎ রাজ্যস্য কথাং নিশম্য ন বুধ্যতে, তদা পাপাত্মাগত্য তদীযমনস উপ্তাং কথাং হরন্ নযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မာရ္ဂပါရ္ၑွေ ဗီဇာနျုပ္တာနိ တသျာရ္ထ ဧၐး, ယဒါ ကၑ္စိတ် ရာဇျသျ ကထာံ နိၑမျ န ဗုဓျတေ, တဒါ ပါပါတ္မာဂတျ တဒီယမနသ ဥပ္တာံ ကထာံ ဟရန် နယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:19
36 अन्तरसन्दर्भाः  

tadvat śayatānō yadi śayatānaṁ bahiḥ kr̥tvā svavipakṣāt pr̥thak pr̥thak bhavati, tarhi tasya rājyaṁ kēna prakārēṇa sthāsyati?


aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti,


kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ,


anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|


aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|


tatra yē yē lōkā vākyaṁ śr̥ṇvanti, kintu śrutamātrāt śaitān śīghramāgatya tēṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taēva uptabījamārgapārśvēsvarūpāḥ|


tannagarasthān rōgiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmētāñca pracārayiṣyatha|


aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|


tadā satyaṁ kiṁ? ētāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnōmi|


yūyaṁ mama vākyamidaṁ na budhyadhvē kutaḥ? yatō yūyaṁ mamōpadēśaṁ sōḍhuṁ na śaknutha|


tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ|


kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|


adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|


taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|


tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|


aparaṁ yē janāḥ satyadharmmam agr̥hītvā viparītadharmmam gr̥hlanti tādr̥śā virōdhijanāḥ kōpaṁ krōdhañca bhōkṣyantē|


sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|


atō vayaṁ yad bhramasrōtasā nāpanīyāmahē tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|


pāpātmatō jātō yaḥ kābil svabhrātaraṁ hatavān tatsadr̥śairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्