Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णै र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যথা কৰ্ণৈঃ শ্ৰোষ্যথ যূযং ৱৈ কিন্তু যূযং ন ভোৎস্যথ| নেত্ৰৈৰ্দ্ৰক্ষ্যথ যূযঞ্চ পৰিজ্ঞাতুং ন শক্ষ্যথ| তে মানুষা যথা নৈৱ পৰিপশ্যন্তি লোচনৈঃ| কৰ্ণৈ ৰ্যথা ন শৃণ্ৱন্তি ন বুধ্যন্তে চ মানসৈঃ| ৱ্যাৱৰ্ত্তিতেষু চিত্তেষু কালে কুত্ৰাপি তৈৰ্জনৈঃ| মত্তস্তে মনুজাঃ স্ৱস্থা যথা নৈৱ ভৱন্তি চ| তথা তেষাং মনুষ্যাণাং ক্ৰিযন্তে স্থূলবুদ্ধযঃ| বধিৰীভূতকৰ্ণাশ্চ জাতাশ্চ মুদ্ৰিতা দৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যথা কর্ণৈঃ শ্রোষ্যথ যূযং ৱৈ কিন্তু যূযং ন ভোৎস্যথ| নেত্রৈর্দ্রক্ষ্যথ যূযঞ্চ পরিজ্ঞাতুং ন শক্ষ্যথ| তে মানুষা যথা নৈৱ পরিপশ্যন্তি লোচনৈঃ| কর্ণৈ র্যথা ন শৃণ্ৱন্তি ন বুধ্যন্তে চ মানসৈঃ| ৱ্যাৱর্ত্তিতেষু চিত্তেষু কালে কুত্রাপি তৈর্জনৈঃ| মত্তস্তে মনুজাঃ স্ৱস্থা যথা নৈৱ ভৱন্তি চ| তথা তেষাং মনুষ্যাণাং ক্রিযন্তে স্থূলবুদ্ধযঃ| বধিরীভূতকর্ণাশ্চ জাতাশ্চ মুদ্রিতা দৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယထာ ကရ္ဏဲး ၑြောၐျထ ယူယံ ဝဲ ကိန္တု ယူယံ န ဘောတ္သျထ၊ နေတြဲရ္ဒြက္ၐျထ ယူယဉ္စ ပရိဇ္ဉာတုံ န ၑက္ၐျထ၊ တေ မာနုၐာ ယထာ နဲဝ ပရိပၑျန္တိ လောစနဲး၊ ကရ္ဏဲ ရျထာ န ၑၖဏွန္တိ န ဗုဓျန္တေ စ မာနသဲး၊ ဝျာဝရ္တ္တိတေၐု စိတ္တေၐု ကာလေ ကုတြာပိ တဲရ္ဇနဲး၊ မတ္တသ္တေ မနုဇား သွသ္ထာ ယထာ နဲဝ ဘဝန္တိ စ၊ တထာ တေၐာံ မနုၐျာဏာံ ကြိယန္တေ သ္ထူလဗုဒ္ဓယး၊ ဗဓိရီဘူတကရ္ဏာၑ္စ ဇာတာၑ္စ မုဒြိတာ ဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yathA karNaiH zrOSyatha yUyaM vai kintu yUyaM na bhOtsyatha| nEtrairdrakSyatha yUyanjca parijnjAtuM na zakSyatha| tE mAnuSA yathA naiva paripazyanti lOcanaiH| karNai ryathA na zRNvanti na budhyantE ca mAnasaiH| vyAvarttitESu cittESu kAlE kutrApi tairjanaiH| mattastE manujAH svasthA yathA naiva bhavanti ca| tathA tESAM manuSyANAM kriyantE sthUlabuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:14
11 अन्तरसन्दर्भाः  

kintu yē vahirbhūtāḥ "tē paśyantaḥ paśyanti kintu na jānanti, śr̥ṇvantaḥ śr̥ṇvanti kintu na budhyantē, cēttai rmanaḥsu kadāpi parivarttitēṣu tēṣāṁ pāpānyamōcayiṣyanta," atōhētōstān prati dr̥ṣṭāntairēva tāni mayā kathitāni|


tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikārō dīyatē kintvanyē yathā dr̥ṣṭvāpi na paśyanti śrutvāpi ma budhyantē ca tadarthaṁ tēṣāṁ purastāt tāḥ sarvvāḥ kathā dr̥ṣṭāntēna kathyantē|


kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|


tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्