Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santō yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 স তান্ প্ৰত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কৰ্ম্মাকুৰ্ৱ্ৱন্ তৎ কিং যুষ্মাভি ৰ্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 স তান্ প্রত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কর্ম্মাকুর্ৱ্ৱন্ তৎ কিং যুষ্মাভি র্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 သ တာန် ပြတျာဝဒတ, ဒါယူဒ် တတ္သင်္ဂိနၑ္စ ဗုဘုက္ၐိတား သန္တော ယတ် ကရ္မ္မာကုရွွန် တတ် ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:3
13 अन्तरसन्दर्भाः  

tad vilōkya phirūśinō yīśuṁ jagaduḥ, paśya viśrāmavārē yat karmmākarttavyaṁ tadēva tava śiṣyāḥ kurvvanti|


yē darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhōjanīyāsta īśvarāvāsaṁ praviṣṭēna tēna bhuktāḥ|


anyacca viśrāmavārē madhyēmandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantōpi yājakā nirdōṣā bhavanti, śāstramadhyē kimidamapi yuṣmābhi rna paṭhitaṁ?


sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān,


taṁ papracchuśca, imē yad vadanti, tat kiṁ tvaṁ śr̥ṇōṣi? tatō yīśustān avōcat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| ētadvākyaṁ yūyaṁ kiṁ nāpaṭhata?


aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,


aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ kōṇē sa ēva saṁbhaviṣyati|


punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi?


yīśuḥ pratyuvāca, atrārthē vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdr̥k paṭhasi?


yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्