Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādi lōṭhayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādi lōṭhayituṁ śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অন্যঞ্চ কোপি বলৱন্ত জনং প্ৰথমতো ন বদ্ৱ্ৱা কেন প্ৰকাৰেণ তস্য গৃহং প্ৰৱিশ্য তদ্দ্ৰৱ্যাদি লোঠযিতুং শক্নোতি? কিন্তু তৎ কৃৎৱা তদীযগৃস্য দ্ৰৱ্যাদি লোঠযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অন্যঞ্চ কোপি বলৱন্ত জনং প্রথমতো ন বদ্ৱ্ৱা কেন প্রকারেণ তস্য গৃহং প্রৱিশ্য তদ্দ্রৱ্যাদি লোঠযিতুং শক্নোতি? কিন্তু তৎ কৃৎৱা তদীযগৃস্য দ্রৱ্যাদি লোঠযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အနျဉ္စ ကောပိ ဗလဝန္တ ဇနံ ပြထမတော န ဗဒွွာ ကေန ပြကာရေဏ တသျ ဂၖဟံ ပြဝိၑျ တဒ္ဒြဝျာဒိ လောဌယိတုံ ၑက္နောတိ? ကိန္တု တတ် ကၖတွာ တဒီယဂၖသျ ဒြဝျာဒိ လောဌယိတုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 anyanjca kOpi balavanta janaM prathamatO na badvvA kEna prakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti? kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:29
11 अन्तरसन्दर्भाः  

kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|


yaḥ kaścit mama svapakṣīyō nahi sa vipakṣīya āstē, yaśca mayā sākaṁ na saṁgr̥hlāti, sa vikirati|


aparañca prabalaṁ janaṁ prathamaṁ na baddhā kōpi tasya gr̥haṁ praviśya dravyāṇi luṇṭhayituṁ na śaknōti, taṁ badvvaiva tasya gr̥hasya dravyāṇi luṇṭhayituṁ śaknōti|


yaḥ pāpācāraṁ karōti sa śayatānāt jātō yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lōpārthamēvēśvarasya putraḥ prākāśata|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्