Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা ফিৰূশিনো বহিৰ্ভূয কথং তং হনিষ্যাম ইতি কুমন্ত্ৰণাং তৎপ্ৰাতিকূল্যেন চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা ফিরূশিনো বহির্ভূয কথং তং হনিষ্যাম ইতি কুমন্ত্রণাং তৎপ্রাতিকূল্যেন চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ဖိရူၑိနော ဗဟိရ္ဘူယ ကထံ တံ ဟနိၐျာမ ဣတိ ကုမန္တြဏာံ တတ္ပြာတိကူလျေန စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:14
15 अन्तरसन्दर्भाः  

kēnōpāyēna yīśuṁ dhr̥tvā hantuṁ śaknuyuriti mantrayāñcakruḥ|


prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā


tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;


atha phirūśinaḥ prasthāya taṁ nāśayituṁ hērōdīyaiḥ saha mantrayitumārēbhirē|


pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathōpāyām acēṣṭanta kintu lōkēbhyō bibhyuḥ|


tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|


tatō yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatōlayan|


tadā tē punarapi taṁ dharttum acēṣṭanta kintu sa tēṣāṁ karēbhyō nistīryya


taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē|


sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|


tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān|


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|


tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|


katipayalōkāstaṁ dharttum aicchan tathāpi tadvapuṣi kōpi hastaṁ nārpayat|


tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्