Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yasyāhaṁ na vighnībhavāmi, saēva dhanyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यस्याहं न विघ्नीभवामि, सएव धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যস্যাহং ন ৱিঘ্নীভৱামি, সএৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যস্যাহং ন ৱিঘ্নীভৱামি, সএৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယသျာဟံ န ဝိဃ္နီဘဝါမိ, သဧဝ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yasyAhaM na vighnIbhavAmi, saEva dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:6
26 अन्तरसन्दर्भाः  

kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|


vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|


bahuṣu vighnaṁ prāptavatsu parasparam r̥ृtīyāṁ kr̥tavatsu ca ēkō'paraṁ parakarēṣu samarpayiṣyati|


tadānīṁ yīśustānavōcat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvvēṣāṁ vighnarūpō bhaviṣyāmi, yatō likhitamāstē, "mēṣāṇāṁ rakṣakō yastaṁ prahariṣyāmyahaṁ tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati"||


tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ|


kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|


tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|


ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|


yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ|


tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


parantu hē bhrātaraḥ, yadyaham idānīm api tvakchēdaṁ pracārayēyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkr̥tē kruśaṁ nirbbādham abhaviṣyat|


tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्