Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 sa yatra yatra purē bahvāścaryyaṁ karmma kr̥tavān, tannivāsināṁ manaḥparāvr̥ttyabhāvāt tāni nagarāṇi prati hantētyuktā kathitavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स यत्र यत्र पुरे बह्वाश्चर्य्यं कर्म्म कृतवान्, तन्निवासिनां मनःपरावृत्त्यभावात् तानि नगराणि प्रति हन्तेत्युक्ता कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স যত্ৰ যত্ৰ পুৰে বহ্ৱাশ্চৰ্য্যং কৰ্ম্ম কৃতৱান্, তন্নিৱাসিনাং মনঃপৰাৱৃত্ত্যভাৱাৎ তানি নগৰাণি প্ৰতি হন্তেত্যুক্তা কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স যত্র যত্র পুরে বহ্ৱাশ্চর্য্যং কর্ম্ম কৃতৱান্, তন্নিৱাসিনাং মনঃপরাৱৃত্ত্যভাৱাৎ তানি নগরাণি প্রতি হন্তেত্যুক্তা কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ယတြ ယတြ ပုရေ ဗဟွာၑ္စရျျံ ကရ္မ္မ ကၖတဝါန်, တန္နိဝါသိနာံ မနးပရာဝၖတ္တျဘာဝါတ် တာနိ နဂရာဏိ ပြတိ ဟန္တေတျုက္တာ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:20
17 अन्तरसन्दर्भाः  

aparaṁ nīnivīyā mānavā vicāradina ētadvaṁśīyānāṁ pratikūlam utthāya tān dōṣiṇaḥ kariṣyanti, yasmāttē yūnasa upadēśāt manāṁsi parāvarttayāñcakrirē, kintvatra yūnasōpi gurutara ēka āstē|


śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|


tadā sa tamavādīt, rē aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣyē? taṁ madāsannamānayata|


yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|


tēnāhaṁ yuṣmatsamīpaṁ punarāgatya madīyēśvarēṇa namayiṣyē, pūrvvaṁ kr̥tapāpān lōkān svīyāśucitāvēśyāgamanalampaṭatācaraṇād anutāpam akr̥tavantō dr̥ṣṭvā ca tānadhi mama śōkō janiṣyata iti bibhēmi|


yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|


svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|


tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|


ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyavēśyākriyātō manaḥparivarttayituṁ nābhilaṣati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्