Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 ētān dvādaśaśiṣyān yīśuḥ prēṣayan ityājñāpayat, yūyam anyadēśīyānāṁ padavīṁ śēmirōṇīyānāṁ kimapi nagarañca na praviśyē

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতান্ দ্ৱাদশশিষ্যান্ যীশুঃ প্ৰেষযন্ ইত্যাজ্ঞাপযৎ, যূযম্ অন্যদেশীযানাং পদৱীং শেমিৰোণীযানাং কিমপি নগৰঞ্চ ন প্ৰৱিশ্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতান্ দ্ৱাদশশিষ্যান্ যীশুঃ প্রেষযন্ ইত্যাজ্ঞাপযৎ, যূযম্ অন্যদেশীযানাং পদৱীং শেমিরোণীযানাং কিমপি নগরঞ্চ ন প্রৱিশ্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတာန် ဒွါဒၑၑိၐျာန် ယီၑုး ပြေၐယန် ဣတျာဇ္ဉာပယတ်, ယူယမ် အနျဒေၑီယာနာံ ပဒဝီံ ၑေမိရောဏီယာနာံ ကိမပိ နဂရဉ္စ န ပြဝိၑျေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:5
27 अन्तरसन्दर्भाः  

tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||


dvādaśaśiṣyān āhūya amēdhyabhūtān vaśīkarttāṁ śaktiṁ dattvā tēṣāṁ dvau dvau janō prēṣitavān|


tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|


kintvēkaḥ śōmirōṇīyō gacchan tatsthānaṁ prāpya taṁ dr̥ṣṭvādayata|


tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rōgān pratikarttuñca tēbhyaḥ śaktimādhipatyañca dadau|


aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|


tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|


asmākaṁ pitr̥lōkā ētasmin śilōccayē'bhajanta, kintu bhavadbhirucyatē yirūśālam nagarē bhajanayōgyaṁ sthānamāstē|


yākūb nijaputrāya yūṣaphē yāṁ bhūmim adadāt tatsamīpasthāyi śōmirōṇapradēśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|


yīśuḥ śōmirōṇīyāṁ tāṁ yōṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dēhi| kintu śōmirōṇīyaiḥ sākaṁ yihūdīyalōkā na vyavāharan tasmāddhētōḥ sākathayat śōmirōṇīyā yōṣitadahaṁ tvaṁ yihūdīyōsi kathaṁ mattaḥ pānīyaṁ pātum icchasi?


tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ?


tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati


tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्