Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣṭaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যদি শিষ্যো নিজগুৰো ৰ্দাসশ্চ স্ৱপ্ৰভোঃ সমানো ভৱতি তৰ্হি তদ্ যথেষ্টং| চেত্তৈৰ্গৃহপতিৰ্ভূতৰাজ উচ্যতে, তৰ্হি পৰিৱাৰাঃ কিং তথা ন ৱক্ষ্যন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যদি শিষ্যো নিজগুরো র্দাসশ্চ স্ৱপ্রভোঃ সমানো ভৱতি তর্হি তদ্ যথেষ্টং| চেত্তৈর্গৃহপতির্ভূতরাজ উচ্যতে, তর্হি পরিৱারাঃ কিং তথা ন ৱক্ষ্যন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယဒိ ၑိၐျော နိဇဂုရော ရ္ဒာသၑ္စ သွပြဘေား သမာနော ဘဝတိ တရှိ တဒ် ယထေၐ္ဋံ၊ စေတ္တဲရ္ဂၖဟပတိရ္ဘူတရာဇ ဥစျတေ, တရှိ ပရိဝါရား ကိံ တထာ န ဝက္ၐျန္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:25
13 अन्तरसन्दर्भाः  

kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmnō bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|


ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kēna bhūtān tyājayanti? tasmād yuṣmākam ētadvicārayitārasta ēva bhaviṣyanti|


kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|


tadā yīśuravadat yēna kaṁsēnāhaṁ pāsyāmi tēnāvaśyaṁ yuvāmapi pāsyathaḥ, yēna majjanēna cāhaṁ majjiyyē tatra yuvāmapi majjiṣyēthē|


aparañca yirūśālama āgatā yē yē'dhyāpakāstē jagadurayaṁ puruṣō bhūtapatyābiṣṭastēna bhūtapatinā bhūtān tyājayati|


kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|


tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|


yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|


tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha?


tadā lōkā avadan tvaṁ bhūtagrastastvāṁ hantuṁ kō yatatē?


tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्