Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 kintu yē janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śr̥ṇvanti tēṣāṁ gēhāt purādvā prasthānakālē svapadūlīḥ pātayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যে জনা যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাঞ্চ ন শৃণ্ৱন্তি তেষাং গেহাৎ পুৰাদ্ৱা প্ৰস্থানকালে স্ৱপদূলীঃ পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যে জনা যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাঞ্চ ন শৃণ্ৱন্তি তেষাং গেহাৎ পুরাদ্ৱা প্রস্থানকালে স্ৱপদূলীঃ পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယေ ဇနာ ယုၐ္မာကမာတိထျံ န ဝိဒဓတိ ယုၐ္မာကံ ကထာဉ္စ န ၑၖဏွန္တိ တေၐာံ ဂေဟာတ် ပုရာဒွါ ပြသ္ထာနကာလေ သွပဒူလီး ပါတယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:14
14 अन्तरसन्दर्भाः  

yadi sa yōgyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nōcēt sāśīryuṣmabhyamēva bhaviṣyati|


yaḥ kaścid ētādr̥śaṁ kṣudrabālakamēkaṁ mama nāmni gr̥hlāti, sa māmēva gr̥hlāti|


tatra yadi kēpi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śr̥ṇvanti tarhi tatsthānāt prasthānasamayē tēṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradinē tannagarasyāvasthātaḥ sidōmāmōrayō rnagarayōravasthā sahyatarā bhaviṣyati|


yaḥ kaścidīdr̥śasya kasyāpi bālasyātithyaṁ karōti sa mamātithyaṁ karōti; yaḥ kaścinmamātithyaṁ karōti sa kēvalam mamātithyaṁ karōti tanna matprērakasyāpyātithyaṁ karōti|


yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|


tatra yadi kasyacit purasya lōkā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakālē tēṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|


ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|


ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēेkaniyaṁ nagaraṁ gatau|


kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|


atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्