Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 1:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স তথৈৱ ভাৱযতি, তদানীং পৰমেশ্ৱৰস্য দূতঃ স্ৱপ্নে তং দৰ্শনং দত্ত্ৱা ৱ্যাজহাৰ, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মৰিযমম্ আদাতুং মা ভৈষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স তথৈৱ ভাৱযতি, তদানীং পরমেশ্ৱরস্য দূতঃ স্ৱপ্নে তং দর্শনং দত্ত্ৱা ৱ্যাজহার, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মরিযমম্ আদাতুং মা ভৈষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ တထဲဝ ဘာဝယတိ, တဒါနီံ ပရမေၑွရသျ ဒူတး သွပ္နေ တံ ဒရ္ၑနံ ဒတ္တွာ ဝျာဇဟာရ, ဟေ ဒါယူဒး သန္တာန ယူၐဖ် တွံ နိဇာံ ဇာယာံ မရိယမမ် အာဒါတုံ မာ ဘဲၐီး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 1:20
38 अन्तरसन्दर्भाः  

yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā  pavitrēṇātmanā garbhavatī babhūva|


paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niṣiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|


anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|


tadanantaraṁ hērēdi rājani mr̥tē paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvā yūṣaphē kathitavān


kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,


aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|


sa dūtō yōṣitō jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mr̥gayadhvē tadahaṁ vēdmi|


tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|


tadānīṁ yūṣaph nāma lēkhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradēśasya nāsaratnagarād


kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,


kīrttayāmaḥ stavaṁ tasya hr̥ṣṭāścōllāsitā vayaṁ| yanmēṣaśāvakasyaiva vivāhasamayō 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्