Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 1:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā  pavitrēṇātmanā garbhavatī babhūva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या  पवित्रेणात्मना गर्भवती बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যীশুখ্ৰীষ্টস্য জন্ম কথ্থতে| মৰিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্ৰাক্ সা কন্যা  পৱিত্ৰেণাত্মনা গৰ্ভৱতী বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যীশুখ্রীষ্টস্য জন্ম কথ্থতে| মরিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্রাক্ সা কন্যা  পৱিত্রেণাত্মনা গর্ভৱতী বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယီၑုခြီၐ္ဋသျ ဇန္မ ကထ္ထတေ၊ မရိယမ် နာမိကာ ကနျာ ယူၐဖေ ဝါဂ္ဒတ္တာသီတ်, တဒါ တယေား သင်္ဂမာတ် ပြာက် သာ ကနျာ  ပဝိတြေဏာတ္မနာ ဂရ္ဘဝတီ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA  pavitrENAtmanA garbhavatI babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 1:18
13 अन्तरसन्दर्भाः  

ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|


mānavēbhya ētāsāṁ kathanāṁ kathanakālē tasya mātā sahajāśca tēna sākaṁ kāñcit kathāṁ kathayituṁ vāñchantō bahirēva sthitavantaḥ|


tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|


paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|


yihūdāpradēśasya baitlēhamākhyaṁ dāyūdnagaraṁ jagāma|


ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्