Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tataḥ paraṁ girēravarōhaṇakālē sa tān gāḍham dūtyādidēśa yāvannarasūnōḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰং গিৰেৰৱৰোহণকালে স তান্ গাঢম্ দূত্যাদিদেশ যাৱন্নৰসূনোঃ শ্মশানাদুত্থানং ন ভৱতি, তাৱৎ দৰ্শনস্যাস্য ৱাৰ্ত্তা যুষ্মাভিঃ কস্মৈচিদপি ন ৱক্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরং গিরেরৱরোহণকালে স তান্ গাঢম্ দূত্যাদিদেশ যাৱন্নরসূনোঃ শ্মশানাদুত্থানং ন ভৱতি, তাৱৎ দর্শনস্যাস্য ৱার্ত্তা যুষ্মাভিঃ কস্মৈচিদপি ন ৱক্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရံ ဂိရေရဝရောဟဏကာလေ သ တာန် ဂါဎမ် ဒူတျာဒိဒေၑ ယာဝန္နရသူနေား ၑ္မၑာနာဒုတ္ထာနံ န ဘဝတိ, တာဝတ် ဒရ္ၑနသျာသျ ဝါရ္တ္တာ ယုၐ္မာဘိး ကသ္မဲစိဒပိ န ဝက္တဝျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:9
15 अन्तरसन्दर्भाः  

vyavasthā calitā yāvat nahi tēna kariṣyatē| tāvat nalō vidīrṇō'pi bhaṁkṣyatē nahi tēna ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyatē|


yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati|


anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;


tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|


tata ētasyai kiñcit khādyaṁ dattēti kathayitvā ētatkarmma kamapi na jñāpayatēti dr̥ḍhamādiṣṭavān|


atha sa tān vāḍhamityādidēśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣēdhat tē tati bāhulyēna prācārayan;


tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|


atha haṭhāttē caturdiśō dr̥ṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadr̥śuḥ|


khrīṣṭēnētthaṁ mr̥tiyātanā bhōktavyā tr̥tīyadinē ca śmaśānādutthātavyañcēti lipirasti;


iti śabdē jātē tē yīśumēkākinaṁ dadr̥śuḥ kintu tē tadānīṁ tasya darśanasya vācamēkāmapi nōktvā manaḥsu sthāpayāmāsuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्