Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:50 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

50 lavaṇaṁ bhadraṁ kintu yadi lavaṇē svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prēma kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 লৱণং ভদ্ৰং কিন্তু যদি লৱণে স্ৱাদুতা ন তিষ্ঠতি, তৰ্হি কথম্ আস্ৱাদ্যুক্তং কৰিষ্যথ? যূযং লৱণযুক্তা ভৱত পৰস্পৰং প্ৰেম কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 লৱণং ভদ্রং কিন্তু যদি লৱণে স্ৱাদুতা ন তিষ্ঠতি, তর্হি কথম্ আস্ৱাদ্যুক্তং করিষ্যথ? যূযং লৱণযুক্তা ভৱত পরস্পরং প্রেম কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 လဝဏံ ဘဒြံ ကိန္တု ယဒိ လဝဏေ သွာဒုတာ န တိၐ္ဌတိ, တရှိ ကထမ် အာသွာဒျုက္တံ ကရိၐျထ? ယူယံ လဝဏယုက္တာ ဘဝတ ပရသ္ပရံ ပြေမ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:50
28 अन्तरसन्दर्भाः  

yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|


kintu tē niruttarāstasthu ryasmāttēṣāṁ kō mukhya iti vartmāni tē'nyōnyaṁ vyavadanta|


yathā sarvvō bali rlavaṇāktaḥ kriyatē tathā sarvvō janō vahnirūpēṇa lavaṇāktaḥ kāriṣyatē|


yadi bhavituṁ śakyatē tarhi yathāśakti sarvvalōkaiḥ saha nirvvirōdhēna kālaṁ yāpayata|


hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|


ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|


yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|


svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|


aparañca sarvvaiḥ sārtham ēेkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|


yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|


viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्