Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৎকথাং তে নাবুধ্যন্ত প্ৰষ্টুঞ্চ বিভ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৎকথাং তে নাবুধ্যন্ত প্রষ্টুঞ্চ বিভ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တတ္ကထာံ တေ နာဗုဓျန္တ ပြၐ္ဋုဉ္စ ဗိဘျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tatkathAM tE nAbudhyanta praSTunjca bibhyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:32
12 अन्तरसन्दर्भाः  

śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|


tasmāt sa tān jagāda yūyamapi kimētādr̥gabōdhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ na śaknōti kathāmimāṁ kiṁ na budhyadhvē?


kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rōcatatarāṁ|


tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|


ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|


kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|


atha tēbhyaḥ śāstrabōdhādhikāraṁ datvāvadat,


kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|


asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|


nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē?


ētasmin samayē śiṣyā āgatya tathā striyā sārddhaṁ tasya kathōpakathanē mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham ētayā sārddhaṁ kathāṁ kathayati? iti kōpi nāpr̥cchat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्