Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 tadā tasyāndhasya karau gr̥hītvā nagarād bahirdēśaṁ taṁ nītavān; tannētrē niṣṭhīvaṁ dattvā tadgātrē hastāvarpayitvā taṁ papraccha, kimapi paśyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা তস্যান্ধস্য কৰৌ গৃহীৎৱা নগৰাদ্ বহিৰ্দেশং তং নীতৱান্; তন্নেত্ৰে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্ৰে হস্তাৱৰ্পযিৎৱা তং পপ্ৰচ্ছ, কিমপি পশ্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা তস্যান্ধস্য করৌ গৃহীৎৱা নগরাদ্ বহির্দেশং তং নীতৱান্; তন্নেত্রে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্রে হস্তাৱর্পযিৎৱা তং পপ্রচ্ছ, কিমপি পশ্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ တသျာန္ဓသျ ကရော် ဂၖဟီတွာ နဂရာဒ် ဗဟိရ္ဒေၑံ တံ နီတဝါန်; တန္နေတြေ နိၐ္ဌီဝံ ဒတ္တွာ တဒ္ဂါတြေ ဟသ္တာဝရ္ပယိတွာ တံ ပပြစ္ဆ, ကိမပိ ပၑျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:23
12 अन्तरसन्दर्भाः  

mama kanyā mr̥taprāyābhūd atō bhavānētya tadārōgyāya tasyā gātrē hastam arpayatu tēnaiva sā jīviṣyati|


tatō yīśu rlōkāraṇyāt taṁ nirjanamānīya tasya karṇayōṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa|


sa nētrē unmīlya jagāda, vr̥kṣavat manujān gacchatō nirīkṣē|


tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagr̥haṁ yāhītyādiśya yīśustaṁ nijagr̥haṁ prahitavān|


tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|


anantaraṁ śaulō bhūmita utthāya cakṣuṣī unmīlya kamapi na dr̥ṣṭavān| tadā lōkāstasya hastau dhr̥tvā dammēṣaknagaram ānayan|


paramēśvarō'paramapi kathayati tēṣāṁ pūrvvapuruṣāṇāṁ misaradēśād ānayanārthaṁ yasmin dinē'haṁ tēṣāṁ karaṁ dhr̥tvā taiḥ saha niyamaṁ sthirīkr̥tavān taddinasya niyamānusārēṇa nahi yatastai rmama niyamē laṅghitē'haṁ tān prati cintāṁ nākaravaṁ|


tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्