Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 atha tān hitvā puna rnāvam āruhya pāramagāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অথ তান্ হিৎৱা পুন ৰ্নাৱম্ আৰুহ্য পাৰমগাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অথ তান্ হিৎৱা পুন র্নাৱম্ আরুহ্য পারমগাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အထ တာန် ဟိတွာ ပုန ရ္နာဝမ် အာရုဟျ ပါရမဂါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atha tAn hitvA puna rnAvam Aruhya pAramagAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:13
15 अन्तरसन्दर्भाः  

tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|


anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|


tadā sō'ntardīrghaṁ niśvasyākathayat, ētē vidyamānanarāḥ kutaścinhaṁ mr̥gayantē? yuṣmānahaṁ yathārthaṁ bravīmi lōkānētān kimapi cihnaṁ na darśayiṣyatē|


ētarhi śiṣyaiḥ pūpēṣu vismr̥tēṣu nāvi tēṣāṁ sannidhau pūpa ēkaēva sthitaḥ|


tadanantaraṁ tasya gidērīyapradēśasya caturdiksthā bahavō janā atitrastā vinayēna taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tatō vyāghuṭya jagāma|


ataēva yāvatkālaṁ yuṣmākaṁ nikaṭē jyōtirāstē tāvatkālaṁ jyōtīrūpasantānā bhavituṁ jyōtiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tēbhyaḥ svaṁ guptavān|


tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gavēṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|


kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|


vayam ādrāmuttīyaṁ pōtamēkam āruhya āśiyādēśasya taṭasamīpēna yātuṁ matiṁ kr̥tvā laṅgaram utthāpya pōtam amōcayāma; mākidaniyādēśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid janō'smābhiḥ sārddham āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्