Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tadā sō'ntardīrghaṁ niśvasyākathayat, ētē vidyamānanarāḥ kutaścinhaṁ mr̥gayantē? yuṣmānahaṁ yathārthaṁ bravīmi lōkānētān kimapi cihnaṁ na darśayiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা সোঽন্তৰ্দীৰ্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননৰাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথাৰ্থং ব্ৰৱীমি লোকানেতান্ কিমপি চিহ্নং ন দৰ্শযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা সোঽন্তর্দীর্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননরাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথার্থং ব্রৱীমি লোকানেতান্ কিমপি চিহ্নং ন দর্শযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သော'န္တရ္ဒီရ္ဃံ နိၑွသျာကထယတ်, ဧတေ ဝိဒျမာနနရား ကုတၑ္စိနှံ မၖဂယန္တေ? ယုၐ္မာနဟံ ယထာရ္ထံ ဗြဝီမိ လောကာနေတာန် ကိမပိ စိဟ္နံ န ဒရ္ၑယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:12
15 अन्तरसन्दर्भाः  

tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, hē gurō vayaṁ bhavattaḥ kiñcana lakṣma didr̥kṣāmaḥ|


ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|


tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartuिdaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|


atha sa caturdikstha grāmān bhramitvā upadiṣṭavān


anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān muktō bhūyāt|


tadā sa tamavādīt, rē aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣyē? taṁ madāsannamānayata|


paścāt tatpurāntikamētya tadavalōkya sāśrupātaṁ jagāda,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्